Posts

Showing posts from January, 2021

Suktisudha , Standard 9th , amod sanskrit

Image
 न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि । व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥१॥  अन्वय : विद्याधनं चोरहार्यं न (अस्ति) , राजहार्यं न , भ्रातृभाज्यं न , भारकारि (अपि) न (अस्ति) । व्यये कृते अपि (तत्) नित्यं वर्धते एव । (सत्यमेव विद्याधनं) सर्वधनप्रधानम् (अस्ति) ।   सरलार्थ : चोरांकडून चोरले न जाणारे , राजाकडून हरण केले न जाणारे , भावांमध्ये वाटले न जाणारे आणि (खांदयांवर) ओझेसुद्धा न वाटणारे असे विदया हे धन आहे . हे (धन) खर्च केले असता (दुसऱ्याला दिले असता) नेहमी वाढतच जाते . (खरोखरच) विदया हे धन सर्व (प्रकारच्या) धनांमध्ये श्रेष्ठ आहे . Translation : Vidya is a wealth that is not stolen from thieves, is not taken away from the king, is not shared by brothers and does not even feel a burden (on the shoulders).  When this (money) is spent (given to another) it always increases.  (Really) Vidya is the greatest of all (types) of wealth. अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥२॥  अन्वय : लघुचेतसां (कृते) अयं निजः परः वा इति ग